Bhagavatprasūtirnāma prathamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भगवत्प्रसूतिर्नाम प्रथमः सर्गः

buddhacarita



CANTO 1



aikṣvāka ikṣvākusamaprabhāvaḥ

śākyeṣvaśakyeṣu viśuddhavṛttaḥ|

priyaḥ śaraccandra iva prajānāṃ

śuddhodano nāma babhūva rājā||1||



tasyendrakalpasya babhūva patnī

dīptyā narendrasya samaprabhāvā|

padmeva lakṣmīḥ pṛthivīva dhīrā

māyeti nāmnānupameva māyā||2||



sārdha tayāsau vijahāra rājā

nācintayadvaiśravaṇasya lakṣmīm|

tataśca vidheva samādhiyuktā

garbha dadhe pāpavivarjitā sā||3||



prāggarbhadhānnānmanujendrapatnī

sitaṃ dadarśa dviparājamekam|

svapne viśantaṃ vapurātmanaḥ sā

na tannimittaṃ samavāpa tāpam||4||



sā tasya devapratimasya devī

garbheṇa vaṃśaśriyamudvahantī|

śramaṃ na lebhe na śucaṃ na māyāṃ

gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa||5||



sā lumbinī nāma vanāntabhūmiṃ

citradrūmāṃ caitrarathābhirāmām|

dhyānānukūlāṃ vijanāmiyeṣa

tasyāṃ nivāsāya nṛpaṃ babhāṣe||6||



āryāśayāṃ tāṃ pravaṇāṃ ca dharme

vijñāya kautūhalaharṣapūrṇaḥ|

śivāt purād bhūmipatirjagāma

tatprītaye nāpi vihārahetoḥ||7||



tasminvane śrīmati rājapatnī

prasūtikālaṃ samavekṣamāṇā|

śayyāṃ vitānopahitāṃ prapede

nārīsahasrairabhinandyamānā||8||



tataḥ prasannaśca babhūva puṣya-

stasyāśca devyā vratasaṃskṛtāyāḥ|

pārśvātsuto lokahitāya jajñe

nirvedanaṃ caiva nirāmayaṃ ca||9||



ūroryathaurvasya pṛthośca hastā-

nmāndhāturindrapratimasya mūrdhnaḥ|

kakṣīvataścaiva bhujāṃsadeśā-

ttathāvidhaṃ tasya babhūva janma||10||



krameṇa garbhādabhiniḥsṛtaḥ san

babhau cyutaḥ khādiva yonyajātaḥ|

kalpeṣvanekeṣu ca bhāvitātmā

yaḥ saṃprajānansuṣuve na mūḍhaḥ||11||



dīptyā ca dhairyeṇa ca yo rarāja

bālo ravibhūmimivāvatīrṇaḥ|

tathātidīpto'pi nirīkṣyamāṇo

jahāra cakṣūṃṣi yathā śaśāṅkaḥ||12||



sa hi svagātraprabhayojjvalantyā

dīpaprabhāṃ bhāskaravanmumoṣa|

mahārhajāmbūnadacāruvarṇo

vidyotayāmāsa diśaśca sarvāḥ||13||



anākulānyubjasamudgatāni

niṣpeṣavadvyāyatavikramāṇi|

tathaiva dhīrāṇi padāni sapta

saptarṣitārāsadṛśo jagāma||14||



bodhāya jāto'smi jagaddhitārtha-

mantyā bhavotpattiriyaṃ mameti|

caturdiśaṃ siṃhagatirvilokya

vāṇī ca bhavyārthakarīmuvāca||15||



khātprasrūte candramarīciśubhre

dve vāridhāre śiśiroṣṇavīrye|

śarīrasaṃsparśasukhāntarāya

nipetaturmūrdhani tasya saumye||16||



śrīmadvitāne kanakojjvalāṅge

vaiḍūryapāde śayane śayānam|

yadgauravātkāñcanapadmahastā

yakṣādhipāḥ saṃparivārya tasthuḥ||17||



adṛśyabhāvāśca divaukasaḥ khe

yasya prabhāvātpraṇataiḥ śīrobhiḥ|

ādhārayan pāṇḍaramātapatraṃ

bodhāya jepuḥ paramāśiṣaśca||18||



mahoragā dharmaviśeṣatarṣād

buddheṣvatīteṣu kṛtādhikārāḥ|

yamavyajan bhaktiviśiṣṭanetrā

mandārapuṣpaiḥ samavākiraṃśca||19||



tathāgatotpādaguṇena tuṣṭāḥ

śuddhādhivāsāśca viśuddhasattvāḥ|

devā nanandurvigate'pi rāge

magnasya duḥkhe jagato hitāya||20||



yasya prasūtau girirājakīlā

vātāhatā nauriva bhūścacāla|

sacandanā cotpalapadmagarbhā

papāta vṛṣṭirgaganādanabhrāt||21||



vātā vavuḥ sparśasukhā manojñā

divyāni vāsāṃsyavapātayantaḥ|

sūryaḥ sa evābhyadhikaṃ cakāśe

jajvāla saumyārciranīrito'gniḥ||22||



prāguttare cāvasathapradeśe

kūpaḥ svayaṃ prādurabhūtsitāmbuḥ

antaḥpurāṇyāgatavismayāni

yasmin kriyāstīrtha iva pracakruḥ||23||



dharmārthibhirbhūtagaṇaiśca divyai-

staddarśanārtha vanamāpupūre|

kautūhalenaiva ca pādapebhyaḥ

puṣpāṇyakāle'pyavapātayadbhiḥ||24||



bhūtairasaumyaiḥ parityaktahiṃsai-

rnākāri pīḍā svagaṇe pare vā|

loke hi sarvāśca vinā prayāsaṃ

rujo narāṇāṃ śamayāṃbabhūvuḥ||25||



kalaṃ praṇeduḥ mṛgapakṣiṇaśca

śāntāmbuvāhāḥ sarito babhūvuḥ|

diśaḥ prasedurvimale nirabhre

vihāyase dundubhayo nineduḥ||26||



lokasya mokṣāya gurau prasūte

śamaṃ prapede jagadavyavastham|

prāpyeva nāthaṃ khalu nītimantam

eko na māro mudamāpa loke||27||



divyādbhutaṃ janma nirīkṣya tasya

dhīro'pi rājā bahukṣobhametaḥ|

snehādasau bhītipramodajanye

dve vāridhāre mumuce narendraḥ||28||



amānuṣī tasya niśamya śaktiṃ

mātā prakṛtyā karuṇārdracittā|

prītā ca bhītā ca babhūva devī

śītoṣṇamiśreva jalasya dhārā||29||



nirīkṣamāṇā bhayahetumeva

dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ|

pūtāśca tā maṅgalakarma cakruḥ

śivaṃ yayācuḥ śiśave suraughān||30||



viprāśca khyātāḥ śrutaśīlavāgbhiḥ

śrutvā nimittāni vicārya samyak|

mukhaiḥ praphullaiścakitaiśca dīptaiḥ|

bhītaprasannaṃ nṛpametya procuḥ||31||



śamepsavo ye bhuvi santi sattvāḥ|

putraṃ vinecchanti guṇaṃ na kañcit|

tvatputra eṣo'sti kulapradīpaḥ|

nṛtyotsavaṃ tvadya vidhehi rājan||32||



vihāya cintāṃ bhava śāntacitto

modasva vaṃśastava vṛddhibhāgī|

lokasya netā tava putrabhūtaḥ

duḥkhārditānāṃ bhuvi eṣa trātā||33||



dīpaprabho'yaṃ kanakojjvalāṅgaḥ

sulakṣaṇairyaistu samanvito'sti|

nidhirguṇānāṃ samaye sa gatāṃ

buddharṣibhāvaṃ paramāṃ śriyaṃ vā||34||



icchedasau vai pṛthivīśriyaṃ cet

nyāyena jitvā pṛthivī samagrām|

bhūpeṣu rājeta yathā prakāśaḥ

graheṣu sarveṣu ravervibhāti||35||



mokṣāya cedvā vanameva gacchet|

tattvena samyak sa vijitya sarvān|

matān pṛthivyāṃ bahumānametaḥ

rājeta śaileṣu yathā sumeruḥ||36||



yathā hiraṇyaṃ śuci dhātumadhye

merurgirīṇāṃ sarasāṃ samudraḥ|

tārāsu candrastapatāṃ ca sūryaḥ

putrastathā te dvipadeṣu varyaḥ||37||



tasyākṣiṇī nirnimiṣe viśāle

snigdhe ca dīpte vimale tathaiva|

niṣkampakṛṣṇāyataśuddhapakṣme

draṣṭuṃ samarthe khalu sarvabhāvān||38||



kasmānnu hetoḥ kathitānbhavadbhiḥ

varānguṇān dhārayate kumāraḥ|

prāpurna pūrve munayo nṛpāśca

rājñeti pṛṣṭā jagadus dvijāstam||39||



khyātāni karmāṇi yaśo matiśca

pūrva na bhūtāni bhavanti paścāt|

guṇā hi sarvāḥ prabhavanti hetoḥ

nidarśanānyatra ca no nibodha||40||



yadrājaśāstraṃ bhṛguraṅgirā vā

na cakraturvaśakarāvṛṣī tau|

tayoḥ sutau saumya sasarjatusta-

tkālena śukraśca bṛhaspatiśca||41||



sārasvataścāpi jagāda naṣṭaṃ

vedaṃ punaryaṃ dadṛśurna pūrve|

vyāsastathainaṃ bahudhā cakāra

na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ||42||



vālmīkirādau ca sasarja padyaṃ

jagrantha yanna cyavano maharṣiḥ|

cikitsitaṃ yacca cakāra nātriḥ

paścāttadātreya ṛṣirjagāda||43||



yacca dvijatvaṃ kuśiko na lebhe

tadgādhinaḥ sunūravāpa rājan|

velāṃ samudre sagaraśca dadhre

nekṣvākavo yāṃ prathamaṃ babandhuḥ||44||



ācāryakaṃ yogavidhau dvijānā-

maprāptamanyairjanako jagāma|

khyātāni karmāṇi ca yāni śaureḥ

śūrādayasteṣvabalā babhūvuḥ||45||



tasmātpramāṇaṃ na vayo na vaṃśaḥ

kaścitkvacicchraiṣṭhyamupaiti loke|

rājñāmṛṣīṇāṃ ca hi tāni tāni

kṛtāni putrairakṛtāni pūrvaiḥ||46||



evaṃ nṛpaḥ pratyayitairdvijaistai-

rāśvāsitaścāpyabhinanditaśca|

śaṅkāmaniṣṭāṃ vijahau manastaḥ

praharṣamevādhikamāruroha|| 47||



prītaśca tebhyo dvijasattamebhyaḥ

satkārapūrva pradadau dhanāni|

bhūyādayaṃ bhūmipatiryathokto

yāyājjarāmetya vanāni ceti||48||



atho nimittaiśca tapobalācca

tajjanma janmāntakarasya buddhvā|

śākyeśvarasyālayamājagāma

saddharmatarṣādasito maharṣiḥ||49||



taṃ brahmavidbrahmavidaṃ jvalantaṃ

brāhmyā śriyā caiva tapaḥśriyā ca|

rājño gururgauravasatkriyābhyāṃ

praveśāyāmāsa narendrasadma||50||



sa pārthivāntaḥpurasaṃnikarṣa

kumārajanmāgataharṣavegaḥ|

viveśa dhīro vanasaṃjñayeva

tapaḥprakarṣācca jarāśrayācca||51||



tato nṛpastaṃ munimāsanasthaṃ

pādyārdhyapūrvaṃ pratipūjya samyak|

nimantrayāmāsa yathopacāraṃ

purā vasiṣṭhaṃ sa ivāntidevaḥ||52||



dhanyo'smyanugrāhyamidaṃ kulaṃ me|

yanmāṃ didṛkṣurbhagavānupetaḥ|

ājñāpyatāṃ kiṃ karavāṇi saumya

śiṣyo'smi viśrambhitumarhasīti||53||



evaṃ nṛpeṇopanimantritaḥ sa-

nsarveṇa bhāvena muniryathāvat|

sa vismayotphullaviśāladṛṣṭi-

rgambhīradhīrāṇi vacāṃsyuvāca||54||



mahātmani tvayyupapannameta-

tpriyātithau tyāgini dharmakāme|

sattvānvayajñānavayo'nurūpā

snigdhā yadevaṃ mayi me matiḥ syāt||55||



etacca tadyena nṛparṣayaste|

dharmeṇa sūkṣmeṇa dhanānyavāpya|

nityaṃ tyajanto vidhivadbabhūvu-

stapobhirāḍhyā vibhavairdaridrāḥ||56||



prayojanaṃ yattu mamopayāne

tanme śṛṇu prītimupehi ca tvam|

divyā mayādityapathe śrutā vā-

gbodhāya jātastanayastaveti||57||



śrutvā vacastacca manaśca yuktvā

jñātvā nimittaiśca tato'smyupetaḥ|

didṛkṣayā śākyakuladhvajasya

śakradhvajasyeva samucchritasya||58||



ityetadevaṃ vacanaṃ niśamya

praharṣasaṃbhrāntagatinarendraḥ |

ādāya dhātryaṅkagataṃ kumāraṃ

saṃdarśayāmāsa tapodhanāya||59||



cakrāṅkapādaṃ sa tato maharṣi-

rjālāvanaddhāṅgulipāṇipādam|

sorṇabhruvaṃ vāraṇavastikośaṃ

savismayaṃ rājasutaṃ dadarśa||60||



dhātryaṅkasaṃviṣṭamavekṣya cainaṃ

devyaṅkasaṃviṣṭamivāgnisūnum|

babhūva pakṣmāntavicañcitāśru-

rniśvasya caiva tridivonmukho'bhūt||61||



dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ|

snehāttanūjasya nṛpaścakampe|

sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ

papraccha sa prāñjalirānatāṅgaḥ||62||



alpāntaraṃ yasya vapuḥ surebhyo

bavhadbhutaṃ yasya ca janma dīptam|

yasyottamaṃ bhāvinamāttha cārtha

taṃ prekṣya kasmāttava dhīra bāṣpaḥ||63||



api sthirāyurbhagavan kumāraḥ

kaccinna śokāya mama prasūtaḥ|

labdhaḥ kathaṃcitsalilāñjalirme

na khalvimaṃ pātumupaiti kālaḥ||64||



apyakṣayaṃ me yaśaso nidhānaṃ

kacciddhruvo me kulahastasāraḥ|

api prayāsyāmi sukhaṃ paratra

supto'pi putre'nimiṣaikacakṣuḥ||65||



kaccinna me jātamaphullameva

kulapravālaṃ pariśoṣabhāgi|

kṣipraṃ vibho brūhi na me'sti śāntiḥ

snehaṃ sute vetsi hi bāndhavānām||66||



ityāgatāvegamaniṣṭabuddhyā

buddhvā narendraṃ sa munirbabhāṣe|

mā bhūnmatiste nṛpa kācidanyā

niḥsaṃśayaṃ tadyadavocamasmi||67||



nāsyānyathātvaṃ prati vikriyā me

svāṃ vañcanāṃ tu prati viklavo'smi|

kālo hi me yātumayaṃ ca jāto

jātikṣayasyāsulabhasya boddhā||68||



vihāya rājyaṃ viṣayeṣvanāstha-

stīvraiḥ prayatnairadhigamya tattvam|

jagatyayaṃ mohatamo nihantuṃ

jvaliṣyati jñānamayo hi sūryaḥ||69||



duḥkhārṇavādvyādhivikīrṇaphenā-

jjarātaraṅgānmaraṇogravegāt|

uttārayiṣyatyayamuhyamāna-

mārta jagajjñānamahāplavena||70||



prajñāmbuvegāṃ sthiraśīlavaprāṃ

samādhiśītāṃ vratacakravākām|

asyottamāṃ dharmanadī pravṛtāṃ|

tṛṣṇārditaḥ pāsyati jīvalokaḥ||71||



duḥkhārditebhyo viṣayāvṛtebhyaḥ

saṃsārakāntārapathasthitebhyaḥ|

ākhyāsyati hyeṣa vimokṣamārga

mārgapranaṣṭebhya ivādhvagebhyaḥ||72||



vidahyamānāya janāya loke

rāgāgnināyaṃ viṣayendhanena|

pralhādamādhāsyati dharmavṛṣṭyā

vṛṣṭyā mahāmegha ivātapānte||73||



tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ

dvāraṃ prajānāmapayānahetoḥ|

vipāṭayiṣyatyayamuttamena

saddharmatāḍena durāsadena||74||



svairmohapāśaiḥ pariveṣṭitasya

duḥkhābhibhūtasya nirāśrayasya|

lokasya saṃbudhya ca dharmarājaḥ

kariṣyate bandhanamokṣameṣaḥ||75||



tanmā kṛthāḥ śokamimaṃ prati tva-

masminsa śocyo'sti manuṣyaloke|

mohena vā kāmasukhairmadādvā

yo naiṣṭhikaṃ śroṣyati nāsya dharmam||76||



bhraṣṭasya tasmācca guṇādato me

dhyānāni labdhvāpyakṛtārthataiva|

dharmasya tasyāśravaṇādahaṃ hi

manye vipattiṃ tridive'pi vāsam||77||



iti śrutārthaḥ sasuhṛtsadāra-

styaktvā viṣādaṃ mumude narendraḥ|

evaṃvidho'yaṃ tanayo mameti

mene sa hi svāmapi sāravattām||78||



ārṣeṇa mārgeṇa tu yāsyatīti

cintāvidheyaṃ hṛdayaṃ cakāra|

na khalvasau na priyadharmapakṣaḥ|

saṃtānanāśāttu bhayaṃ dadarśa||79||



atha munirasito nivedya tattvaṃ

sutaniyataṃ sutaviklavāya rājñe|

sabahumatumudīkṣyamāṇarūpaḥ

pavanapathena yathāgataṃ jagāma||80||



kṛtamitiranujāsutaṃ ca dṛṣṭvā

munivacanaśravaṇe ca tanmatau ca|

bahuvidhamanukampayā sa sādhuḥ

priyasutavadviniyojayāṃcakāra||81||



narapatirapi putrajanmatuṣṭo

viṣayagatāni vimucya bandhanāni|

kulasadṛśamacīrakaradyathāva-

tpriyatanayastanayasya jātakarma||82||



daśasu pariṇateṣvahaḥsu caiva

prayatamanāḥ parayā mudā parītaḥ|

akuruta japahomamaṅgalādyāḥ

paramabhavāya sutasya devatejyāḥ||83||



api ca śatasahasrapūrṇasaṃkhyāḥ

sthirabalavattanayāḥ sahemaśṛṅgīḥ|

anupagatajarāḥ payasvinīrgāḥ

svayamadadātsutavṛddhaye dvijebhyaḥ||84||



bahuvidhaviṣayāstato yatātmā

svahṛdayatoṣakarīḥ kriyā vidhāya|

guṇavati niyate śive muhūrte

matimakaronmuditaḥ purapraveśe||85||



dviradaradamayīmatho mahārhā

sitasitapuṣpabhṛtāṃ maṇipradīpām|

abhajata śivikāṃ śivāya devī

tanayavatī praṇipatya devatābhyaḥ||86||



puramatha purataḥ praveśya patnīṃ

sthavirajanānugatāmapatyanāthām|

nṛpatirapi jagāma paurasaṃghai-

rdivamamarairmaghavānivārcyamānaḥ||87||



bhavanamatha vigāhya śākyarājo

bhava iva ṣaṇmukhajanmanā pratītaḥ|

idamidamiti harṣapūrṇavaktro

bahuvidhapuṣṭiyaśaskaraṃ vyadhatta||88||



iti narapatiputrajanmavṛddhyā

sajanapadaṃ kapilāvhayaṃ puraṃ tat|

dhanadapuramivāpsaro'vakīrṇa

muditamabhūnnalakūbaraprasūtau||89||



iti buddhacarite mahākāvye

bhagavatprasūtirnāma prathamaḥ sargaḥ||1||